5 karmavastu

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

5 कर्मवस्तु

karmavastu



(karmavastuni) uddānam |



kāśiṣu vāsavagrāmakaṃ senāñjayavastukam |

campāyāṃ bhagavān buddhaḥ akarmāṇi pratikṣipet ||1||



kāśiṣu vāsavagrāmake senāṃjayo nāma bhikṣuḥ prativasati | tamāgamya vāsavagrāmakā brāhmaṇagṛhapatayo buddhadharmasaṃgheṣu kārān kurvanti | ye āgantukā bhikṣuvo vāsavagrāmakamāgacchanti tānasau pratiśāmya sarvopakaraṇaiḥ pravārayitvā mārgaśrame prativinodite yeṣu kuleṣu piṇḍakā upanibaddhāsteṣu bhoktuṃ preṣayati | yāvadanyatamaḥ sālohito vāsavagrāmake varṣā uṣitaḥ | trayāṇāṃ vārṣikāṇāṃ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṃ yena śrāvastī tena cārikāṃ prakrānto'nupūrveṇa cārikāṃ caran śrāvastīmanuprāptaḥ |



ācaritaṃ ṣaḍvargikāṇāmaśūnyaṃ jetavanaddhāramanyatarānyatareṇa ṣaḍvargikeṇa | upanando jetavanadvāre tiṣṭhati | tenāsau dūrata eva dṛṣṭo bakākāraśirāḥ pralambabhrūḥ | sa saṃlakṣayati | ko'pyayaṃ sthaviro bhikṣurāgacchati | pratyudgantavyamiti | s apratyudgataḥ | svāgataṃ svāgataṃ sthavira iti | sa kathayati vande ācārya iti | sa saṃlakṣayati | mahallo batāyam | nāyamācāryaṃ jānīte nāpyupādhyāyamiti | sālohita kiyadddūrādāgacchasi | vāsavagrāmakāt | kiṃ tatra | vihāraḥ | kimasau vihāraḥ | āhosvidvighātaḥ | kīdṛśo vihāraḥ | kīdṛśo vighātaḥ | yatropakaraṇasaṃpat sa vihāraḥ | yatropakaraṇavaikalyaṃ sa vighātaḥ | yadyevaṃ vihāro'sau yatra senāñjayo nāma bhikṣuḥ prativasati | tamāgamya vāsavagrāmīyakā brāhmaṇagṛhapatayo buddhadharmasaṃgheṣu kārān kurvanti | itaśca tatrāgantuko bhikṣurāgacchati | tamasau pratiśāmya sarvopakaraṇaiḥ pravārayitvā mārgaśrame prativinodite yeṣu kuleṣu bhikṣūṇāṃ piṇḍakā upanibaddhāsteṣu bhoktuṃ preṣayati |



ācaritaṃ ṣaḍvargikāṇāṃ yatkiṃcideva śṛṇvanti tadrātrau saṃnipatya parasparamārocayanti | nandopananda kiyacciramasmābhiḥ kṛcchramudvoḍhavyam | asti kiṃcidyuṣmākaṃ kiṃcicchrutaṃ yatrodārāvabhāso bhavediti | upanandaḥ kathayati | asti | kāśiṣu vāsavagrāmake senāṇjayo nāma bhikṣuḥ prativasati | tamāgamya vāsavagrāmīyakā brāhmaṇagṛhapatayaḥ pūrvavadyāvadbhiktuṃ preṣayati | yadyabhipretaṃ tatra gacchāmaḥ | te samādāya pātracīvaraṃ yena vāsavagrāmakastena cārikāṃ prakrāntāḥ | anupūrveṇa cārikāṃ caranto vāsavagrāmakamanuprāptāḥ | te senāṃjayena dūrata eva dṛṣṭāḥ | sa saṃlakṣayati | āgatā hyete duṣṭhulasamudācārāḥ | pratiśāmayitvā sarvopakaraṇaiḥ pravārayitavyāḥ | no tu kulāni bhoktuṃ preṣayitavyā iti | te anena pratiśāmayitvā sarvopakaraṇaiḥ pravāritāḥ | no tu kulāni bhoktuṃ preṣitā iti | apare kathayanti | ekaṃ tāvatsaṃpannaṃ kulānyapi preṣayiṣyatīti | yāvannavako bhikṣurāgataḥ | sa tena pratiśāmayitvā sarvopakaraṇaiḥ pravārito mārgaśrame prativinodite kulāni bhoktuṃ preṣitaḥ | ṣaḍvargikāḥ prakupitāḥ kathayanti | nandopananda kīdṛśo'yaṃ (mahallaḥ) chandadveṣī | yadi tāvatpūrvamāgatāste vayam | (yadi vṛddhāste vayam |) atha bahuśrutāste vayam | eṣa bhikṣuracireṇābhyāgato navakah prakṛtijñaḥ | so'nena sa rvopakaraṇaiḥ pravārayitvā kulāni bhoktuṃ preṣito no tu vayam | satairupālabdhaḥ | mahalla īdṛśastvaṃ chandadveṣī | yadi tāvatpūrvamāgatāste vayaṃ pūrvavadyāvat | sa tvayā sarvopakaraṇaiḥ pravārayitvā kulāni bhoktuṃ preṣito no tu vayam | sthavirā mā kiṃcit parihīyate | ṣaḍvargikāḥ saṃjātāmarṣāḥ kathayanti | na tūṣṇīṃ sthātavyam | tadaparaṃ prativadati | sa tairabhyāhataḥ | tūṣṇīmavasthitah | taistasyācodayitvāsmārayitvā vastukarmapratijñāyā balādutkṣepaṇīyaṃ karma kṛtam | sa saṃlakṣḥayati | duḥkhaṃ brāhmaṇagṛhapatayaḥ prasādyante sukhamaprasādyante | yadi sthāsyāmi vāsavagrāmīyakā brāhmaṇagṛhapatayaḥ prasādaṃ pravedayiṣyante | sarvadā prakramitavyamiti | sa samādāya pātracīvaraṃ yena śrāvastī tena cārikāṃ prakrānto'nupūrveṇa cārikāṃ caran śrāvastīmanuprāptaḥ | sa bhikṣubhirdṛṣṭa uktaśca | svāgataṃ svāgatamāyuṣman | senāñjayin prītā vayaṃ tvaddarśanena no tvāgamanena | kiṃ kāraṇam | tvāmāgamya vāsavagrāmīyakā brāḥmaṇagṛhapatayo buddhadharmasaṃgheṣu kārān kurvanti | āgantukānāṃ gamikānāṃ ca vāsavagrāmakaṃ pratiśaraṇam | astyetadevam | mama tu ṣaḍvargikairacodyitvāsmārayitvā vastukarmapratijñāyām balādutkṣepaṇīyaṃ karma kṛtam | kiṃ kāraṇam | tena yathāvṛttamākhyātam | te'vadhyāyantaḥ kṣipanto vivācayanta etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmāttarhi bhikṣavo vyagreṇa na bhikṣubhiracodayitvāsmārayitvā vastukarmapratijñayā balādutkṣepaṇīyaṃ karma kartavyam | kurvanti | sātisārā bhavanti |



buddho bhagavān campāyāṃ viharati gargāyāḥ puṣkariṇyāstīre | tena khalu samayena ṣaḍvargikā bhikṣava imānyevaṃrūpāṇyadharmakarmāṇi kurvanti | tadyathā adharmeṇa kurvanti vyagrāḥ | adharmeṇa kurvanti samagrāḥ | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmānna bhikṣubhirimānyevaṃrūpāṇyadharmakarmāṇi karaṇīyāni | tadyathā adharmeṇa vyagrairadharmeṇa samagraiḥ dharmeṇa vyagraiḥ | kurvanti | sātisārā bhavanti |



uddānam |



na eka ekena (na) dvau na saṃbahulāḥ kṛtāḥ |

na gaṇo gaṇasya karmāṇi paṃca saṃghakarmaṇāṃ svāminaḥ ||2||



buddho bhagavān campāyām viharati gargāyāh kuṣkariṇyāstīre | tena khalu samayena ṣaḍgarvikā bhikṣava imānyevaṃrūpāṇyadharmakarmāṇi kurvanti | tadyathā eko'pyekasya | eko dvayoḥ | ekah saṃbahulānām | dvāvapi dvayoḥ | dvāvekasya | dvau saṃbahulānām | saṃbahulā api saṃbahulānām | saṃbahulā ekasya | saṃbahulā dvayoḥ | gaṇo gaṇasya | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmāt naikenaikasya karma kartavyam | naikena dvayoḥ | naikena saṃbahulānām | (na) dvābhyāṃ dvayoḥ | na vābhyāmekasya | na dvābhyāṃ saṃbahulānām | na saṃbahulaiḥ saṃbahulānām | na saṃbahulairekasya | na saṃbahulairdvayoḥ | na gaṇena gaṇasya | kurvanti | sātisārā bhavanti |



api tu bhikṣavaḥ paṃca saṃghakarmaṇāṃ svāminaḥ | katame paṃca | catvāro bhikṣavaḥ saṃghah | pañcāpi bhikṣavaḥ saṃghaḥ | daśa bhikṣavaḥ (saṃghaḥ) | viṃśatirbhikṣavaḥ asṃghaḥ uttare (ca |) paṃca saṃghāḥ |



tatra bhikṣavo yatra catvāro bhikṣavah prativasanti | arhati tatra saṃgho dharmeṇa sarvakarmāṇi kartum | sthāpayitvā paṃcānāṃ pravāraṇāṃ daśānāmupasaṃpadaṃ viṃśatīnāṃ cāvarhaṇam |



yatra paṃca prativasanti | arhati tatra saṃgho dharmeṇa sarvakarmāṇi kartum | sthāpayitvā daśānāmupasaṃpadaṃ viṃśatīnāṃ cāvarhaṇam |



yatra bhikṣavo daśa prativasanti | arhati tatra saṃghaḥ sarvakarmāṇi kartum | sthāpayitvā viṃśatīnāmāvarhaṇam |



yatra viṃśatirbhikṣavaḥ prativasanti uttare ca | arhati tatra saṃgho dharmeṇa sarvakarmāṇi kartum |



uddānam |



caturvargakaraṇīyaṃ pudgalam ūnakaḥ kṛtaḥ |

na pārivāsikacarturthena karma catuṣṭayaṃ smṛtam ||3||



catuvargakaraṇīyaṃ bhikśavaḥ karma ūnāścatvāraḥ kurvanti | adharmakarma ca tadavinayakarma ca | na tattathā karaṇīyam | saṃghaśca tena sātisāraḥ | caturvargakaraṇīyaṃ karma āgārikacaturthāḥ kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṃgahśca tena sātisārah | evaṃ śrāmaṇerakah ṣaṇḍhapaṃḍakah bhikṣuṇīdūṣako mātṝghātakah pitṛghātakah arhadghātakaḥ saṃghabhedakah tathāgatasyāntike duṣṭacittrarudhirotpādakastīrthyakastīrthikāvakrāntikaḥ steyāsaṃvāsiko nānāsaṃvāsiko'vaṃvāsikaḥ pārivāsikacaturthāḥ karma kurvanti | ardharmakarma ca tadavinayakarma ca | (na ca) tattathā karaṇīyam | saṃghaśca tena sātisāraḥ |



caturvargakaraṇīyaṃ karma pūrṇāścatvāro dharmeṇa kurvanti dharmakarma ca tadvinayakarma ca | evaṃ ca tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ | caturvargakaraṇīyaṃ karma nāgarikacaturtho na śrāmaṇerakah pūrvavadyāvanta pārivāsikacaturthāḥ kurvanti | dharmakarma ca tadvinayakarma ca | evaṃ ca tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ |



paṃcavargakaraṇīyaṃ karma ūnāḥ paṃca kurvanti | adharmakarma ca tadavinayakarma ca | na tathā karaṇīyam | saṃghaśca tena sātisārah | paṃcavargakaraṇīyaṃ karma āgārikapaṃcamaḥ pūrvavadyāvat pārivāsikapaṃcamāḥ kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṃghaśca tena sātisāraḥ |



paṃcavargakaraṇīyaṃ karma pūrṇāḥ paṃcavargeṇa kurvanti | dharmakarma ca tadvinayakarma ca | evaṃ tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ | pañcavargakaraṇīyaṃ karma nāgārikapañcamā na śrāmaṇerakāḥ pūrvavadyāvanna pārivāsikapañcamā dharmeṇa kurvanti | dharma karma ca tadvinaya karma | evaṃ ca tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ |



daśavargakaraṇīyaṃ karma ūnā daśavargeṇa kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṃghaśca tena sātisāraḥ | daśavargakaraṇīyaṃ karma āgārikadaśamāḥ pūrvavadyāvat pārivāsikapañcamā dharmeṇa kurvanti | dharma karma ca tadvinaya karma | evaṃ ca tatkaraṇīyam | saṃghaśca atena (na) sātisāraḥ |



daśavargakaraṇīyaṃ karma ūnā daśavargeṇa kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṃghaśca tena sātisāraḥ | daśavargakaraṇīyaṃ karma āgārikadaśamāḥ pūrvavadyāvat pārivāsikadaśamā kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṃghaśca tena sātisāraḥ |



daśavargakaraṇīyaṃ karma pūrṇā daśavargeṇa kurvanti | dharmakarma ca ta dvinayakarma ca | evaṃ ca tatkarma karaṇīyam | saṃghaśca tena (na) sātisāraḥ | daśavargakaraṇīyaṃ karma nāgārikaḥdaśamāḥ pūrvavadyāvanna pārivāsikadaśamā dharmeṇa kurvanti | dharmakarma ca tadvinayakarma ca | evaṃ ca karaṇīyam | saṃghaśca tena (na) sātisāraḥ |



viṃśativargakaraṇīyaṃ karma ūnā viṃśativargeṇa kurvanti | adharmakarma ca tadavinayakarma ca | saṃghaśca tena sātisāraḥ | viṃśativargakaraṇīyaṃ karma āgārikaviṃśatimāḥ śrāmaṇerakāḥ pūrvavatpārivāsikaviṃśatimāḥ kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā kāraṇīyam | saṃghaśca tena sātisāraḥ |



viṃśativargakaraṇīyaṃ karma pūrṇā viṃśatidharmeṇa kurvanti | dharmakarma ca tadvinayakarma ca | evaṃ ca tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ | viṃśativargakaraṇīyaṃ karma nāgarikaviṃśatimā na śrāmaṇerakāḥ pūrvavadyāvanna pārivāsikaviṃśatimā dharmeṇa kurvanti | dharmakaema tadvinayakarma ca | evaṃ ca tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ |



uddānam |



dharmādharmeṇa yatkarama yacca jñaptitayā kṛtam |

saṃmukhaṃ ca pratijñā ca cakrapeyālaṃ saṃkalāt ||4||



adharmakarma | dharmakarma | adharma (karma) katamat | aprāpte utsāraṇe aprāptamutsārayanti | yathāsyotsāryamāṇasyānuśrāvaṇaṃ bhavati | na tathotsārayanti | adharmakarma | dharmakarma katamat | prāpte utsāraṇe prāptamutsārayanti | yathāsyotsāryamāṇasyānuśrāvaṇaṃ bhavati | tathotsārayanti | dharmakarma | aprāpte osāraṇe aprāptamosārayanti | yathāsya osāryamāṇasyānuśrāvaṇaṃ bhavati | na tathā osārayanti | adharmakarma | prāpte osāraṇe prāptamosārayanti | yathāsya osāryamāṇasyānuśrāvaṇaṃ bhavati | tathosārayanti | dharmakarma | jñaptikarma jñaptimakṛtvā kurvanti | adharmakarma | jñaptikarma jñaptiṃ kṛtvā kurvanti | dharmakarma | jñaptidvitīyaṃ karma | jñaptimakṛtvā ekaṃ vāramanuśrāvayanti | adharmakarma | jñaptidvitīyaṃ karma | jñaptiṃ kṛtvā ekaṃ vāramanuśrāvayanti | dharmakarma | jñapticaturthaṃ karma | jñaptiṃ kṛtvā trīn vācānanuśrāvayanti | dharmakarma | anyena karmaṇā jñaptiṃ kṛtvā niṣṭhāpayanti | adharmakarma | tenaiva karmaṇā jñaptiṃ kṛtvā niṣṭhāpayanti | dharmakarma | saṃmukhakaraṇīyaṃ karmasaṃmukhībhūtasya kurvanti | adharmakarma | saṃmukhakaraṇīyaṃ karma saṃmukhībhūtasya kurvanti | dharmakarma | (pratijñākaraṇīyaṃ karma apratijñayā kurvanti | adharmakarma) pratijñākaraṇīyaṃ karma pratjñayā kurvanti | dharmakarma | saṃmukhavinayārhāya smṛtivinayaṃ dadāti | adharmakarma | amūḍhavinayaṃ tatsvabhāvaiṣīyaṃ yadbhūyaiṣīyaṃ pratijñākārakaṃ tṛṇaprastārakaṃ tarjanīyaṃ nigarhaṇīyaṃ pratisaṃharaṇīyamadarśanīyotkṣepaṇayamapratikarmārhayotkṣepaṇīyamapratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma | parivāsaṃ mūlaparivāsaṃ mūlāpakarṣaparivāsaṃ mānāpyaṃ mūlāpakarṣamānāpyamāvarhanti | adharmakarma | saṃmukhavinayārhāya tu saṃmukhavinayameva dadāti na smṛtivinayaṃ na yāvadāvarhanti | dharmakarma | smṛtivinayārhāya amūḍhavinayaṃ dadāti | adharmakarma | evaṃ yadbhūyaiṣīyaṃ pūrvavadyāvadāvarhanti saṃmukhavinayaṃ dadāti | adharmakarma | smṛtivinayārhāya tu smṛtivinayameva dadāti na tatsvabhāvaiṣiyaṃ na yāvatsaṃmukhavinayam | dharmakarma | amūḍhavinayārhāya tatsvabhāvaiṣīyaṃ dadāti | adharmakarma | evaṃ yadbhūyaiṣīyaṃ yāvatsaṃmukhavinayaṃ smṛtivinayaṃ dadāti | adharmakarma | amūḍhavinayārhāya tvamūḍhavinayameva dadāti tatsvabhāvaiṣīyaṃ na yāvatsaṃmukhavinayaṃ smṛtivinayaṃ | dharmakarma | tatsvabhāvaiṣīyārhāya yadbhūyaiṣīyaṃ dadāti | adharmakarma | tarjanīyārhāya pūrvavadyāvat amūḍhavinayaṃ dadāti | adharmakarma | tatsvabhāvaiṣīyārhāya tu tatsvabhāvaiṣiyameva dadāti na yadbhūyaiṣiyaṃ na yāvadamūḍhavinayam | dharmakarma | yadbhūyaiṣīyārhāya | tarhanīyaṃ karma kurvanti | adharmakarma | nigarhaṇīyārhāya pūrvavdyāvattatsvabhāvaiṣiyaṃ dadāti | adharmakarma | yadbhūyaiṣīyārhāya yadbhūyaiṣīyameva dadāti na tarjanīyaṃ na yāvattatsvabhāvaiṣīyam | dharmakarma | tarjanīyakarmārhāya nigarhaṇīyaṃ karma kurvanti pratisaṃharaṇīyaṃ pūrvavadyāvadyadbhūyaiṣīyaṃ dadāti | adharmakarma | tarjanīyakarmārhāya tu tarjanīyameva karma kurvanti na pariśiṣṭānīti | anayā vartanyā cakrapeyālah pūrvavadyāvaddharmakarma | nigarhaṇīyārhāya pratisaṃharaṇīyaṃ karma kurvanti | adharmakarma| pūrvavat | nigarhaṇīyakarmārhāya tu nigrhaṇīyakarmaiva kurvanti | dharmakarma | pūrvavat | pravāsanīyakarmārhāya pratisaṃharaṇīyaṃ karma kurvanti | adharmakarma pūrvavat | pravāsanīyakarmārhāya tu pravāsanīyameva karma kurvanti | dharmakarma pūrvavat | pratisaṃharaṇīyakarmārhāyādarśanīyotkṣepaṇīyaṃ karma kurvanti | adharmakarma pūrvavat | pratisaṃharaṇīyakarmārhāya tu pratisaṃharaṇīyameva karma kurvanti | dharmakar pūrvavat | adarśanīyotkṣepaṇīyakarmārhāyāpratikarmārhāpaṇīyameva karma kurvanti | adharmakarma pūrvavat | adarśanīyotkṣepaṇīyakarmārhāya tvadarśanīyotkṣepaṇīyameva karma kurvanti | dharmakarma pūrvavat | apratikarmārhāyotkṣepaṇīyakarmārhāya parivāsaṃ dadāti | adharmakarma pūrvavat | apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kurvanti | adharmakarma pūrvavat | apratikarmārhāyotkṣepaṇīyakarmārhāya tvaprati karmārhāyotkṣepaṇīyameva karma kurvanti | dharmakarma pūrvavat | apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmārhāya parivāsaṃ dadāti | adharmakarma pūrvavat | aprativisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmārhāya tvapratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karmaiva kurvanti | dharmakarma pūrvavat | parivāsakarmārhāya mūlaparivāsaṃ dadāti | adharmakarma pūrvavat | parivāsakarmārhāya tvaparivāsameva tu dadāti | adahrmakarma pūrvavat | mūlaparivāsārhāya mūlāvakarṣaparivāsaṃ dadāti | adharmakarma pūrvavat | mūlaparivāsārhāya tu mūlaparivāsameva dadāti | dharmakarma pūrvavat | aparyuṣitaparivāsāya mānāpyaṃ dadāti | adharmakarma pūrvavat | aparyuṣitaparivāsāya mānāpyaṃ dadāti | adharmakarma pūrvavat | paryuṣitaparivāsāya tu mānāpyaṃ dadāti | dharmakarma pūrvavat | acaritamānāpyamāvarhanti | adharmakarma pūrvavat | caritamānāpyamāvarhanti | dharmakarma pūrvavat | āvarhaṇārhāya saṃmukhavinayaṃ dadāti | pūrvavadyāvanmānāpyaṃ dadāti | adharmakarma pūrvavat | āvarhaṇārhāya tvāvarhaṇameva kurvanti na saṃmukhavinayaṃ dadāti na yāvanmānāpyam | dharmakarma pūrvavat | evameva navakena cakrapeyālaṃ vistareṇa boddhavyam |



uddānam |



vyagrāḥ samagrā rohanti dharmādharmeṇa botkṣipet |

osāraṇayā etani karma vastusamudditam ||5||



vyagrakarma | samagrakarma | vyagfakarma katamat | yāvanto bhikṣavaḥ sīmāprāptāḥ kriyā prāptāste sarvaṃ samavahitāḥ saṃmukhobhūtāśchandārhibhyaśca cchandenānītā bhavanti | samavahitāśca bhikṣavaḥ saṃmukhībhūtāḥ prativahanti pratikrośanti | yeṣāṃ prativahatām pratikrośatāṃ pratikrośo rohati | karmāṇi ca kurvanti | idamucyate vyagrakarma | samagrakarma katamat | yāvanto bhikṣavaḥ sīmāprāptāḥ kriyāprāptāste sa rve samavahitāḥ saṃmukhībhūtāśchandārhibhyaśca chandenānītā bhavanti | samavahitāśca bhikṣavaḥ saṃmukhībhūtā na prativahanti na pratikrośanti | yeṣāṃ prativahatāṃ pratikrośatāṃ pratikrośo rohati | karmāṇi ca kurvanti | idamucyate samagrakarma |



āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | katīnāṃ bhadanta pratikrośo na rohati | daśānāmudālin | alajjinḥ sāntarasya bālasya mūḍhasyāvyaktasyākuśalasya bahiḥsīmāyāṃ sthitasya īryāpathe cyutasya vācā asaṃvitasya | katīnāṃ bhadanta pratikrośo rohati | caturṇāmudālin | prakṛtisthitasya antaḥsīmāyāṃ sthitasya īryāpathādacyutasya vā vācā saṃyatasyeti | āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | kati bhadanta utkṣepaṇīyakarmāṇi | catvāryudālin | adharmeṇotkṣipanti vyagrā adharmeṇa samagrāḥ | dharmeṇa vyagrāḥ | (dharmeṇa samagrāḥ |) tatraikamutkṣeṣaṇakarmaḥ | yadidaṃ dharmeṇotkṣipanti samagrāḥ | kati bhadanta osāraṇakarmāṇi | catvāryudālin | adharmeṇosārayanti vyagrāḥ | adharmeṇa samagrāḥ | dharmeṇa vyagrāḥ | dharmeṇa samagrāḥ | tatraikamosāraṇakarma | yadidaṃ dharmeṇa kurvanti samagrāḥ |



|| karmavastu samāptam ||